Original

यथा कंसश्च केशी च धर्मेण निहतौ मया ।तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥ २३ ॥

Segmented

यथा कंसः च केशी च धर्मेण निहतौ मया तेन सत्येन बालो ऽयम् पुनः उज्जीवताम् इह

Analysis

Word Lemma Parse
यथा यथा pos=i
कंसः कंस pos=n,g=m,c=1,n=s
pos=i
केशी केशिन् pos=n,g=m,c=1,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
बालो बाल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उज्जीवताम् उज्जीव् pos=v,p=3,n=s,l=lot
इह इह pos=i