Original

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥ २२ ॥

Segmented

यथा सत्यम् च धर्मः च मयि नित्यम् प्रतिष्ठितौ तथा मृतः शिशुः अयम् जीवताम् अभिमन्यु-जः

Analysis

Word Lemma Parse
यथा यथा pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
मयि मद् pos=n,g=,c=7,n=s
नित्यम् नित्यम् pos=i
प्रतिष्ठितौ प्रतिष्ठा pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
शिशुः शिशु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
जीवताम् जीव् pos=v,p=3,n=s,l=lot
अभिमन्यु अभिमन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s