Original

यथाहं नाभिजानामि विजयेन कदाचन ।विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ २१ ॥

Segmented

यथा अहम् न अभिजानामि विजयेन कदाचन विरोधम् तेन सत्येन मृतो जीवतु अयम् शिशुः

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
विजयेन विजय pos=n,g=m,c=3,n=s
कदाचन कदाचन pos=i
विरोधम् विरोध pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जीवतु जीव् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s