Original

यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः ।अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ २० ॥

Segmented

यथा मे दयितो धर्मो ब्राह्मणाः च विशेषतः अभिमन्योः सुतो जातो मृतो जीवतु अयम् तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
विशेषतः विशेषतः pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जीवतु जीव् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
तथा तथा pos=i