Original

तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् ।चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥ २ ॥

Segmented

ताम् तु दृष्ट्वा निपतिताम् हत-बन्धु-परिच्छदाम् चुक्रोश कुन्ती दुःख-आर्ता सर्वाः च भरत-स्त्रियः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
बन्धु बन्धु pos=n,comp=y
परिच्छदाम् परिच्छद pos=n,g=f,c=2,n=s
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p