Original

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।न च युद्धे परावृत्तस्तथा संजीवतामयम् ॥ १९ ॥

Segmented

न उक्त-पूर्वम् मया मिथ्या स्वैरेषु अपि कदाचन न च युद्धे परावृत्तः तथा संजीवताम् अयम्

Analysis

Word Lemma Parse
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मिथ्या मिथ्या pos=i
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
कदाचन कदाचन pos=i
pos=i
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
परावृत्तः परावृत् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
संजीवताम् संजीव् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s