Original

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ १८ ॥

Segmented

न ब्रवीमि उत्तरे मिथ्या सत्यम् एतद् भविष्यति एष संजीवयामि एनम् पश्यताम् सर्व-देहिनाम्

Analysis

Word Lemma Parse
pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
उत्तरे उत्तरा pos=n,g=f,c=8,n=s
मिथ्या मिथ्या pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
संजीवयामि संजीवय् pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p