Original

प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः ।अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ॥ १७ ॥

Segmented

प्रतिजज्ञे च दाशार्हः तस्य जीवितम् अच्युतः अब्रवीत् च विशुद्ध-आत्मा सर्वम् विश्रावयञ् जगत्

Analysis

Word Lemma Parse
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विश्रावयञ् विश्रावय् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s