Original

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः ।उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् ॥ १६ ॥

Segmented

श्रुत्वा स तस्या विपुलम् विलापम् पुरुष-ऋषभः उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रम् संजहार तत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
विलापम् विलाप pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
उपस्पृश्य उपस्पृश् pos=vi
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s