Original

उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता ।प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ १५ ॥

Segmented

उत्थाय तु पुनः धैर्यात् तदा मत्स्य-पत्युः सुता प्राञ्जलिः पुण्डरीकाक्षम् भूमौ एव अभ्यवादयत्

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
तु तु pos=i
पुनः पुनर् pos=i
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
तदा तदा pos=i
मत्स्य मत्स्य pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
एव एव pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan