Original

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः ।उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ १४ ॥

Segmented

एवम् विप्रलपन्तीम् तु दृष्ट्वा निपतिताम् पुनः उत्तराम् ताः स्त्रियः सर्वाः पुनः उत्थापयन्ति उत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विप्रलपन्तीम् विप्रलप् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
पुनः पुनर् pos=i
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पुनः पुनर् pos=i
उत्थापयन्ति उत्थापय् pos=v,p=3,n=p,l=lat
उत उत pos=i