Original

आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् ।मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥ १२ ॥

Segmented

आर्याम् च पश्य पाञ्चालीम् सात्वतीम् च तपस्विनीम् माम् च पश्य सु दुःख-आर्ताम् व्याध-विद्धाम् मृगीम् इव

Analysis

Word Lemma Parse
आर्याम् आर्य pos=a,g=f,c=2,n=s
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
सात्वतीम् सात्वती pos=n,g=f,c=2,n=s
pos=i
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
व्याध व्याध pos=n,comp=y
विद्धाम् व्यध् pos=va,g=f,c=2,n=s,f=part
मृगीम् मृगी pos=n,g=f,c=2,n=s
इव इव pos=i