Original

अयमायाति ते भद्रे श्वशुरो मधुसूदनः ।पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ ९ ॥

Segmented

अयम् आयाति ते भद्रे श्वशुरो मधुसूदनः पुराण-ऋषिः अचिन्त्य-आत्मा समीपम् अपराजितः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
पुराण पुराण pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s