Original

तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥ ८ ॥

Segmented

तथा ब्रुवति वार्ष्णेये प्रहृः-वदने तदा द्रौपदी त्वरिता गत्वा वैराटीम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
वार्ष्णेये वार्ष्णेय pos=n,g=m,c=7,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदने वदन pos=n,g=m,c=7,n=s
तदा तदा pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
त्वरिता त्वर् pos=va,g=f,c=1,n=s,f=part
गत्वा गम् pos=vi
वैराटीम् वैराटी pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan