Original

तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥ ७ ॥

Segmented

तथा युक्तम् च तद् दृष्ट्वा जन्म-वेश्म पितुः ते हृष्टो अभवत् हृषीकेशः साधु साधु इति च अब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
जन्म जन्मन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan