Original

दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा ।ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ।द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥ ६ ॥

Segmented

दक्षैः च परितो वीर भिषग्भिः कुशलैः तथा ददर्श च स तेजस्वी रक्षः-घ्नानि अपि सर्वशः द्रव्याणि स्थापितानि स्म विधिवत् कुशलैः जनैः

Analysis

Word Lemma Parse
दक्षैः दक्ष pos=a,g=m,c=3,n=p
pos=i
परितो परितस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
भिषग्भिः भिषज् pos=n,g=,c=3,n=p
कुशलैः कुशल pos=a,g=m,c=3,n=p
तथा तथा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
घ्नानि घ्न pos=a,g=n,c=2,n=p
अपि अपि pos=i
सर्वशः सर्वशस् pos=i
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
स्थापितानि स्थापय् pos=va,g=n,c=2,n=p,f=part
स्म स्म pos=i
विधिवत् विधिवत् pos=i
कुशलैः कुशल pos=a,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p