Original

शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥ ५ ॥

Segmented

शस्त्रैः च विमलैः न्यस्तैः पावकैः च समन्ततः वृद्धाभिः च अभिरामाभिः परिचार-अर्थम् अच्युतः

Analysis

Word Lemma Parse
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विमलैः विमल pos=a,g=n,c=3,n=p
न्यस्तैः न्यस् pos=va,g=n,c=3,n=p,f=part
पावकैः पावक pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
वृद्धाभिः वृद्ध pos=a,g=f,c=3,n=p
pos=i
अभिरामाभिः अभिराम pos=a,g=f,c=3,n=p
परिचार परिचार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s