Original

अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ ४ ॥

Segmented

अपाम् कुम्भैः सु पूर्णैः च विन्यस्तैः सर्वतोदिशम् घृतेन तिन्दुक-अलातैः सर्षपैः च महा-भुज

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
सु सु pos=i
पूर्णैः पृ pos=va,g=m,c=3,n=p,f=part
pos=i
विन्यस्तैः विन्यस् pos=va,g=m,c=3,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
घृतेन घृत pos=n,g=n,c=3,n=s
तिन्दुक तिन्दुक pos=n,comp=y
अलातैः अलात pos=n,g=n,c=3,n=p
सर्षपैः सर्षप pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s