Original

ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ ३ ॥

Segmented

ततः स प्राविशत् तूर्णम् जन्म-वेश्म पितुः ते अर्चितम् पुरुष-व्याघ्र सितैः माल्यैः यथाविधि

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
जन्म जन्मन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्चितम् अर्चय् pos=va,g=n,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सितैः सित pos=a,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
यथाविधि यथाविधि pos=i