Original

कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा ।यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥ २२ ॥

Segmented

कृतघ्नो ऽयम् नृशंसो ऽयम् यथा अस्य जनकः तथा यः पाण्डवीम् श्रियम् त्यक्त्वा गतो ऽद्य यम-सादनम्

Analysis

Word Lemma Parse
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृशंसो नृशंस pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जनकः जनक pos=n,g=m,c=1,n=s
तथा तथा pos=i
यः यद् pos=n,g=m,c=1,n=s
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s