Original

चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥ २१ ॥

Segmented

चपल-अक्षः किल अतीव प्रियः ते मधुसूदन सुतम् पश्यस्व तस्य इमम् ब्रह्मास्त्रेण निपातितम्

Analysis

Word Lemma Parse
चपल चपल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
किल किल pos=i
अतीव अतीव pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part