Original

वाक्येन तेन हि तदा तं जनं पुरुषर्षभः ।ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥ २ ॥

Segmented

वाक्येन तेन हि तदा तम् जनम् पुरुष-ऋषभः ह्लादयामास स विभुः घर्म-आर्तम् सलिलैः इव

Analysis

Word Lemma Parse
वाक्येन वाक्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
हि हि pos=i
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ह्लादयामास ह्लादय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
घर्म घर्म pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
सलिलैः सलिल pos=n,g=n,c=3,n=p
इव इव pos=i