Original

आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥ १९ ॥

Segmented

आसीत् मे मतिः कृष्ण पूर्ण-उत्सङ्गा जनार्दन अभिवादयिष्ये दिष्ट्या इति तद् इदम् वितथीकृतम्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पूर्ण पृ pos=va,comp=y,f=part
उत्सङ्गा उत्सङ्ग pos=n,g=f,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अभिवादयिष्ये अभिवादय् pos=v,p=1,n=s,l=lrt
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वितथीकृतम् वितथीकृ pos=va,g=n,c=1,n=s,f=part