Original

अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥ १८ ॥

Segmented

अस्मिन् हि बहवः साधो ये मे आसन् मनोरथाः ते द्रोणपुत्रेण हताः किम् नु जीवामि केशव

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हि हि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
साधो साधु pos=a,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
किम् किम् pos=i
नु नु pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s