Original

सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ॥ १७ ॥

Segmented

सा त्वा प्रसाद्य शिरसा याचे शत्रु-निबर्हणैः प्राणान् त्यक्ष्यामि गोविन्द न अयम् संजीवते यदि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
याचे याच् pos=v,p=1,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
संजीवते संजीव् pos=v,p=3,n=s,l=lat
यदि यदि pos=i