Original

अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।अहमेव विनष्टा स्यां नेदमेवंगतं भवेत् ॥ १५ ॥

Segmented

अजानतीम् इषीका इयम् जनित्रीम् हन्तु इति प्रभो अहम् एव विनष्टा स्याम् न इदम् एवंगतम् भवेत्

Analysis

Word Lemma Parse
अजानतीम् अजानत् pos=a,g=f,c=2,n=s
इषीका इषीका pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
जनित्रीम् जनित्री pos=n,g=f,c=2,n=s
हन्तु हन् pos=v,p=3,n=s,l=lot
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
विनष्टा विनश् pos=va,g=f,c=1,n=s,f=part
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
एवंगतम् एवंगत pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin