Original

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ १४ ॥

Segmented

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः त्वया वा पुण्डरीकाक्ष वाक्यम् उक्तम् इदम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
स्म स्म pos=i
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
वा वा pos=i
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वा वा pos=i
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin