Original

वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये ।द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥ १३ ॥

Segmented

वार्ष्णेय मधु-हन् वीर शिरसा त्वाम् प्रसादये द्रोणपुत्र-अस्त्र-निर्दग्धम् जीवय एनम् मे आत्मजम्

Analysis

Word Lemma Parse
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
मधु मधु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
वीर वीर pos=n,g=m,c=8,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
निर्दग्धम् निर्दह् pos=va,g=m,c=2,n=s,f=part
जीवय जीवय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s