Original

पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ ।अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥ १२ ॥

Segmented

पुण्डरीकाक्ष पश्यस्व बालौ इह विनाकृतौ अभिमन्युम् च माम् च एव हतौ तुल्यम् जनार्दन

Analysis

Word Lemma Parse
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
बालौ बाल pos=n,g=m,c=2,n=d
इह इह pos=i
विनाकृतौ विनाकृत pos=a,g=m,c=2,n=d
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
हतौ हन् pos=va,g=m,c=2,n=d,f=part
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s