Original

सा तथा दूयमानेन हृदयेन तपस्विनी ।दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ ११ ॥

Segmented

सा तथा दूयमानेन हृदयेन तपस्विनी दृष्ट्वा गोविन्दम् आयान्तम् कृपणम् पर्यदेवयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
दूयमानेन दु pos=va,g=n,c=3,n=s,f=part
हृदयेन हृदय pos=n,g=n,c=3,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan