Original

सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह ।सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥ १० ॥

Segmented

सा अपि बाष्प-कलाम् वाचम् निगृह्य अश्रूणि च एव ह सु संवीता भवत् देवी देव-वत् कृष्णम् ईक्षती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
बाष्प बाष्प pos=n,comp=y
कलाम् कल pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
निगृह्य निग्रह् pos=vi
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
pos=i
सु सु pos=i
संवीता संव्ये pos=va,g=f,c=1,n=s,f=part
भवत् भू pos=v,p=3,n=s,l=lan
देवी देवी pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
वत् वत् pos=i
कृष्णम् कृष्ण pos=a,g=m,c=2,n=s
ईक्षती ईक्ष् pos=va,g=f,c=1,n=s,f=part