Original

साहं प्रसादये कृष्ण त्वामद्य शिरसा नता ।पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥ ९ ॥

Segmented

सा अहम् प्रसादये कृष्ण त्वाम् अद्य शिरसा नता पृथा इयम् द्रौपदी च एव ताः पश्य पुरुषोत्तम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
नता नम् pos=va,g=f,c=1,n=s,f=part
पृथा पृथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ताः तद् pos=n,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s