Original

अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः ।ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥ ७ ॥

Segmented

अभिमन्युः प्रियः कृष्ण पितॄणाम् न अत्र संशयः ते श्रुत्वा किम् नु वक्ष्यन्ति द्रोणपुत्र-अस्त्र-निर्जिताः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part