Original

श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च ।मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥ ६ ॥

Segmented

श्रुत्वा अभिमन्योः तनयम् जातम् च मृतम् एव च मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
pos=i
मुषिता मुष् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p