Original

किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः ।भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ ५ ॥

Segmented

किम् नु वक्ष्यति धर्म-आत्मा धर्मराजो युधिष्ठिरः भीमसेन-अर्जुनौ च अपि माद्रवत्याः सुतौ च तौ

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
माद्रवत्याः माद्रवती pos=n,g=f,c=6,n=s
सुतौ सुत pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d