Original

इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता ।सोत्तरायां निपतिता विजये मयि चैव ह ॥ ३ ॥

Segmented

इषीका द्रोणपुत्रेण भीमसेन-अर्थम् उद्यता सा उत्तरायाम् निपतिता विजये मयि च एव ह

Analysis

Word Lemma Parse
इषीका इषीका pos=n,g=f,c=1,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
उत्तरायाम् उत्तरा pos=n,g=f,c=7,n=s
निपतिता निपत् pos=va,g=f,c=1,n=s,f=part
विजये विजय pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
pos=i