Original

पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः ।परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥ २ ॥

Segmented

पुण्डरीकाक्ष पश्यस्व पौत्रम् पार्थस्य धीमतः परिक्षीणेषु कुरुषु परिक्षीणम् गत-आयुषम्

Analysis

Word Lemma Parse
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
परिक्षीणेषु परिक्षि pos=va,g=m,c=7,n=p,f=part
कुरुषु कुरु pos=n,g=m,c=7,n=p
परिक्षीणम् परिक्षि pos=va,g=m,c=2,n=s,f=part
गत गम् pos=va,comp=y,f=part
आयुषम् आयुष pos=n,g=m,c=2,n=s