Original

प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते ।कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥ १८ ॥

Segmented

प्रभाव-ज्ञा अस्मि ते कृष्ण तस्माद् एतद् ब्रवीमि ते कुरुष्व पाण्डु-पुत्राणाम् इमम् परम् अनुग्रहम्

Analysis

Word Lemma Parse
प्रभाव प्रभाव pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s