Original

इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् ।किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥ १७ ॥

Segmented

इच्छन्न् अपि हि लोकान् त्रीन् जीवयेथा मृतान् इमान् किम् पुनः दयितम् जातम् स्वस्रीयस्य आत्मजम् मृतम्

Analysis

Word Lemma Parse
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
जीवयेथा जीवय् pos=v,p=2,n=s,l=vidhilin
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
इमान् इदम् pos=n,g=m,c=2,n=p
किम् किम् pos=i
पुनः पुनर् pos=i
दयितम् दयित pos=a,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
स्वस्रीयस्य स्वस्रीय pos=n,g=m,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part