Original

त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः ।स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥ १६ ॥

Segmented

त्वम् हि केशव धर्म-आत्मा सत्यवान् सत्य-विक्रमः स ताम् वाचम् ऋताम् कर्तुम् अर्हसि त्वम् अरिंदम

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
केशव केशव pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्यवान् सत्यवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
ऋताम् ऋत pos=a,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s