Original

संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् ।सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ॥ १५ ॥

Segmented

संजीवय एनम् दुर्धर्ष मृतम् त्वम् अभिमन्यु-जम् सदृश-अक्ष-सुतम् वीर सस्यम् वर्षन्न् इव अम्बुदः

Analysis

Word Lemma Parse
संजीवय संजीवय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिमन्यु अभिमन्यु pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
सदृश सदृश pos=a,comp=y
अक्ष अक्ष pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
सस्यम् सस्य pos=n,g=n,c=2,n=s
वर्षन्न् वृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s