Original

इत्येतद्वचनं श्रुत्वा जानमाना बलं तव ।प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ॥ १२ ॥

Segmented

इति एतत् वचनम् श्रुत्वा जानमाना बलम् तव प्रसादये त्वा दुर्धर्ष जीवताम् अभिमन्यु-जः

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जानमाना ज्ञा pos=va,g=f,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
जीवताम् जीव् pos=v,p=3,n=s,l=lot
अभिमन्यु अभिमन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s