Original

यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव ।तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥ १० ॥

Segmented

यदा द्रोण-सुतः गर्भान् पाण्डूनाम् हन्ति माधव तदा किल त्वया द्रौणिः क्रुद्धेन उक्तवान् अरि-मर्दनैः

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
गर्भान् गर्भ pos=n,g=m,c=2,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
तदा तदा pos=i
किल किल pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s