Original

वैशंपायन उवाच ।उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा ।दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच उत्थितायाम् पृथायाम् तु सुभद्रा भ्रातरम् तदा दृष्ट्वा चुक्रोश दुःख-आर्ता वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्थितायाम् उत्था pos=va,g=f,c=7,n=s,f=part
पृथायाम् पृथा pos=n,g=f,c=7,n=s
तु तु pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan