Original

कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः ।ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥ ८ ॥

Segmented

कृत्वा तु पूजाम् रुद्रस्य गणानाम् च एव सर्वशः ययौ व्यासम् पुरस्कृत्य नृपो रत्न-निधिम् प्रति

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तु तु pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
व्यासम् व्यास pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
नृपो नृप pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i