Original

कृसरेण समांसेन निवापैस्तिलसंयुतैः ।शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥ ७ ॥

Segmented

कृसरेण स मांसेन निवापैः तिल-संयुतैः शुशुभे स्थानम् अत्यर्थम् देवदेवस्य पार्थिव

Analysis

Word Lemma Parse
कृसरेण कृसर pos=n,g=n,c=3,n=s
pos=i
मांसेन मांस pos=n,g=n,c=3,n=s
निवापैः निवाप pos=n,g=m,c=3,n=p
तिल तिल pos=n,comp=y
संयुतैः संयुत pos=a,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
स्थानम् स्थान pos=n,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s