Original

यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह ।तथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥ ६ ॥

Segmented

यक्ष-इन्द्राय कुबेराय मणिभद्राय च एव ह तथा अन्येषाम् च यक्षाणाम् भूत-अधिपतयः च ये

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
कुबेराय कुबेर pos=n,g=m,c=4,n=s
मणिभद्राय मणिभद्र pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
भूत भूत pos=n,comp=y
अधिपतयः अधिपति pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p