Original

सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि ।सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ।किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥ ५ ॥

Segmented

सुमनोभिः च चित्राभिः लाजैः उच्चावचैः अपि सर्वम् स्विष्टकृतम् कृत्वा विधिवद् वेद-पारगः किंकराणाम् ततः पश्चात् चकार बलिम् उत्तमम्

Analysis

Word Lemma Parse
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
pos=i
चित्राभिः चित्र pos=a,g=f,c=3,n=p
लाजैः लाज pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
स्विष्टकृतम् स्विष्टकृत pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
विधिवद् विधिवत् pos=i
वेद वेद pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
किंकराणाम् किंकर pos=n,g=m,c=6,n=p
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
बलिम् बलि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s