Original

आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह ।मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ॥ ३ ॥

Segmented

आज्येन तर्पयित्वा अग्निम् विधिवत् संस्कृतेन ह मन्त्र-सिद्धम् चरुम् कृत्वा पुरोधाः प्रययौ तदा

Analysis

Word Lemma Parse
आज्येन आज्य pos=n,g=n,c=3,n=s
तर्पयित्वा तर्पय् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
संस्कृतेन संस्कृ pos=va,g=n,c=3,n=s,f=part
pos=i
मन्त्र मन्त्र pos=n,comp=y
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
चरुम् चरु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तदा तदा pos=i