Original

सा पुराभिमुखी राजञ्जगाम महती चमूः ।कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥ २० ॥

Segmented

सा पुर-अभिमुखी राजञ् जगाम महती चमूः कृच्छ्राद् द्रविण-भार-आर्ता हर्षयन्ती कुरु-उद्वहान्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पुर पुर pos=n,comp=y
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
महती महत् pos=a,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
द्रविण द्रविण pos=n,comp=y
भार भार pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
हर्षयन्ती हर्षय् pos=va,g=f,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वहान् उद्वह pos=n,g=m,c=2,n=p